# Cc. Antya 1.220 > এত বলি’ প্রভু তাঁরে কৈলা আলিঙ্গন । > রূপ গোসাঞি শিরে ধরে প্রভুর চরণ ॥২২০॥ ## Text > eta bali' prabhu tāṅre kailā āliṅgana > rūpa gosāñi śire dhare prabhura caraṇa ## Synonyms *eta bali'*—saying this; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto Rūpa Gosvāmī; *kailā āliṅgana*—embraced; *rūpa gosāñi*—Śrīla Rūpa Gosvāmī; *śire*—on the head; *dhare*—takes; *prabhura caraṇa*—the lotus feet of Śrī Caitanya Mahāprabhu. ## Translation **Having thus spoken, Śrī Caitanya Mahāprabhu embraced Rūpa Gosvāmī, who then placed the lotus feet of the Lord upon his head.**