# Cc. Antya 1.220 ## Text > eta bali' prabhu tāṅre kailā āliṅgana > rūpa gosāñi śire dhare prabhura caraṇa ## Synonyms *eta* *bali'*—saying this; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto Rūpa Gosvāmī; *kailā* *āliṅgana*—embraced; *rūpa* *gosāñi*—Śrīla Rūpa Gosvāmī; *śire*—on the head; *dhare*—takes; *prabhura* *caraṇa*—the lotus feet of Śrī Caitanya Mahāprabhu. ## Translation **Having thus spoken, Śrī Caitanya Mahāprabhu embraced Rūpa Gosvāmī, who then placed the lotus feet of the Lord upon his head.**