# Cc. Antya 1.215 ## Text > śrī-rūpa prabhu-pade nīlācale rahilā > dola-yātrā prabhu-saṅge ānande dekhilā ## Synonyms *śrī*-*rūpa*—Śrīla Rūpa Gosvāmī; *prabhu*-*pade*—at the feet of Śrī Caitanya Mahāprabhu; *nīlācale*—at Jagannātha Purī; *rahilā*—remained; *dola*-*yātrā*—the festival of Dola-yātrā; *prabhu*-*saṅge*—with Śrī Caitanya Mahāprabhu; *ānande*—in great happiness; *dekhilā*—saw. ## Translation **Śrīla Rūpa Gosvāmī, however, stayed at the lotus feet of Śrī Caitanya Mahāprabhu, and when the Dola-yātrā festival took place, he saw it in great happiness with the Lord.**