# Cc. Antya 1.207
> অদ্বৈত-নিত্যানন্দাদি সব ভক্তগণ ।
> কৃপা করি’ রূপে সবে কৈলা আলিঙ্গন ॥২০৭॥
## Text
> advaita-nityānandādi saba bhakta-gaṇa
> kṛpā kari' rūpe sabe kailā āliṅgana
## Synonyms
*advaita*—Advaita Ācārya; *nityānanda-ādi*—Śrī Nityānanda Prabhu and others; *saba*—all; *bhakta-gaṇa*—personal devotees; *kṛpā kari'*—being very merciful; *rūpe*—unto Rūpa Gosvāmī; *sabe*—all of them; *kailā āliṅgana*—embraced.
## Translation
**Advaita Ācārya, Nityānanda Prabhu and all the other devotees showed their causeless mercy to Rūpa Gosvāmī by embracing him in return.**