# Cc. Antya 1.137 > রায় কহে, — “প্ররোচনাদি কহ দেখি, শুনি ?” > রূপ কহে, — মহাপ্রভুর শ্রবণেচ্ছা জানি ॥১৩৭॥ ## Text > rāya kahe,—"prarocanādi kaha dekhi, śuni?" > rūpa kahe,—"mahāprabhura śravaṇecchā jāni" ## Synonyms *rāya kahe*—Śrīla Rāmānanda Rāya says; *prarocanādi kaha*—please recite the *prarocanā*; *dekhi*—I shall see; *śuni*—and hear; *rūpa kahe*—Śrīla Rūpa Gosāñi replies; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *śravaṇa-icchā*—desired to hear; *jāni*—I think. ## Translation **Rāmānanda Rāya said, "Please recite the prarocanā portion so that I may hear and examine it." Śrī Rūpa replied, "I think that the desire to hear of Śrī Caitanya Mahāprabhu is prarocanā.** ## Purport The method of inducing the audience to become more and more eager to hear by praising the time and place, the hero and the audience is called *prarocanā.* This is the statement regarding *prarocanā* in the *Nāṭaka-candrikā:* > deśa-kāla-kathā-vastu- > sabhyādīnāṁ praśaṁsayā > śrotṝṇām unmukhī-kāraḥ > kathiteyaṁ prarocanā Similarly the *Sāhitya-darpaṇa* (6.286) says: > tasyāḥ prarocanā vīthī > tathā prahasanā-mukhe > aṅgānyatronmukhī-kāraḥ > praśaṁsātaḥ prarocanā Any literature presented in Sanskrit must follow the rules and regulations mentioned in the authoritative reference books. The technical inquiries by Śrīla Rāmānanda Rāya and the replies of Śrīla Rūpa Gosvāmī indicate that both of them were expert and fully conversant with the techniques of writing drama.