# Cc. Antya 1.127
> রায় কহে, — “নান্দী-শ্লোক পড় দেখি, শুনি ?”
> শ্রীরূপ শ্লোক পড়ে প্রভু-আজ্ঞা মানি’ ॥১২৭॥
## Text
> rāya kahe,—"nāndī-śloka paḍa dekhi, śuni?"
> śrī-rūpa śloka paḍe prabhu-ājñā māni'
## Synonyms
*rāya kahe*—Śrī Rāmānanda Rāya says; *nāndī-śloka paḍa*—please recite the introductory verse; *dekhi*—so that I can see; *śuni*—so that I can hear; *śrī-rūpa śloka paḍe*—Rūpa Gosvāmī recites the verse; *prabhu-ājñā māni'*—accepting the order of Śrī Caitanya Mahāprabhu.
## Translation
**Rāmānanda Rāya said, "PIease recite the introductory verse of Vidagdhamādhava so that I can hear and examine it." Thus Śrī Rūpa Gosvāmī, being ordered by Śrī Caitanya Mahāprabhu, recited the verse (1.1).**