# Cc. Antya 1.127 > রায় কহে, — “নান্দী-শ্লোক পড় দেখি, শুনি ?” > শ্রীরূপ শ্লোক পড়ে প্রভু-আজ্ঞা মানি’ ॥১২৭॥ ## Text > rāya kahe,—"nāndī-śloka paḍa dekhi, śuni?" > śrī-rūpa śloka paḍe prabhu-ājñā māni' ## Synonyms *rāya kahe*—Śrī Rāmānanda Rāya says; *nāndī-śloka paḍa*—please recite the introductory verse; *dekhi*—so that I can see; *śuni*—so that I can hear; *śrī-rūpa śloka paḍe*—Rūpa Gosvāmī recites the verse; *prabhu-ājñā māni'*—accepting the order of Śrī Caitanya Mahāprabhu. ## Translation **Rāmānanda Rāya said, "PIease recite the introductory verse of Vidagdhamādhava so that I can hear and examine it." Thus Śrī Rūpa Gosvāmī, being ordered by Śrī Caitanya Mahāprabhu, recited the verse (1.1).**