# Cc. Antya 1.110 ## Text > bhakta-saṅge kailā prabhu duṅhāre milana > piṇḍāte vasilā prabhu lañā bhakta-gaṇa ## Synonyms *bhakta*-*saṅge*—with His intimate associates; *kailā*—did; *prabhu*—Śrī Caitanya Mahāprabhu; *duṅhāre*—the two (Rūpa Gosvāmī and Haridāsa Ṭhākura); *milana*—meeting; *piṇḍāte*—on a raised place; *vasilā*—sat down; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā* *bhakta*-*gaṇa*—with His personal devotees. ## Translation **Thus Śrī Caitanya Mahāprabhu and His personal devotees met Rūpa Gosvāmī and Haridāsa Ṭhākura. The Lord then sat down in an elevated place with His devotees.**