# Cc. Antya 1.102
> তবে মহাপ্রভু দুঁহে করি’ আলিঙ্গন ।
> মধ্যাহ্ন করিতে সমুদ্রে করিলা গমন ॥১০২॥
## Text
> tabe mahāprabhu duṅhe kari' āliṅgana
> madhyāhna karite samudre karilā gamana
## Synonyms
*tabe*—then; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *duṅhe*—unto both Rūpa Gosvāmī and Haridāsa Ṭhākura; *kari'*—doing; *āliṅgana*—embracing; *madhya-ahna karite*—to perform His noontime duties; *samudre*—o the seaside; *karilā gamana*—went.
## Translation
**Thus Śrī Caitanya Mahāprabhu embraced both Haridāsa and Rūpa Gosvāmī and left for the seaside to perform His noontime duties.**