# Cc. Ādi 9.2 > জয় জয় শ্রীকৃষ্ণচৈতন্য গৌরচন্দ্র । > জয় জয়াদ্বৈত জয় জয় নিত্যানন্দ ॥২॥ ## Text > jaya jaya śrī-kṛṣṇa-caitanya gauracandra > jaya jayādvaita jaya jaya nityānanda ## Synonyms *jaya jaya*—all glories; *śrī-kṛṣṇa-caitanya*—to Lord Śrī Caitanya Mahāprabhu; *gauracandra*—whose name is Gaurahari; *jaya jaya*—all glories; *advaita*—to Advaita Gosāñi; *jaya jaya*—all glories; *nityānanda*—to Nityānanda. ## Translation **All glories to Śrī Kṛṣṇa Caitanya, who is known as Gaurahari! All glories to Advaita and Nityānanda Prabhu!**