# Cc. Ādi 9.2
> জয় জয় শ্রীকৃষ্ণচৈতন্য গৌরচন্দ্র ।
> জয় জয়াদ্বৈত জয় জয় নিত্যানন্দ ॥২॥
## Text
> jaya jaya śrī-kṛṣṇa-caitanya gauracandra
> jaya jayādvaita jaya jaya nityānanda
## Synonyms
*jaya jaya*—all glories; *śrī-kṛṣṇa-caitanya*—to Lord Śrī Caitanya Mahāprabhu; *gauracandra*—whose name is Gaurahari; *jaya jaya*—all glories; *advaita*—to Advaita Gosāñi; *jaya jaya*—all glories; *nityānanda*—to Nityānanda.
## Translation
**All glories to Śrī Kṛṣṇa Caitanya, who is known as Gaurahari! All glories to Advaita and Nityānanda Prabhu!**