# Cc. Ādi 7.66
> পুছিল, তোমার নাম ‘শ্রীকৃষ্ণচৈতন্য’ ।
> কেশব-ভারতীর শিষ্য, তাতে তুমি ধন্য ॥৬৬॥
## Text
> puchila, tomāra nāma 'śrī-kṛṣṇa-caitanya'
> keśava-bhāratīra śiṣya, tāte tumi dhanya
## Synonyms
*puchila*—inquired; *tomāra*—Your; *nāma*—name; *śrī-kṛṣṇa-caitanya*—the name Śrī Kṛṣṇa Caitanya; *keśava-bhāratīra śiṣya*—You are a disciple of Keśava Bhāratī; *tāte*—in that connection; *tumi*—You are; *dhanya*—glorious.
## Translation
**Prakāśānanda Sarasvatī then said: "I understand that Your name is Śrī Kṛṣṇa Caitanya. You are a disciple of Śrī Keśava Bhāratī, and therefore You are glorious.**