# Cc. Ādi 7.62
> প্রকাশানন্দ-নামে সর্ব সন্ন্যাসী-প্রধান ।
> প্রভুকে কহিল কিছু করিয়া সম্মান ॥৬২॥
## Text
> prakāśānanda-nāme sarva sannyāsi-pradhāna
> prabhuke kahila kichu kariyā sammāna
## Synonyms
*prakāśānanda*—Prakāśānanda; *nāme*—of the name; *sarva*—all; *sannyāsi-pradhāna*—chief of the Māyāvādī *sannyāsīs*; *prabhuke*—unto the Lord; *kahila*—said; *kichu*—something; *kariyā*—showing Him; *sammāna*—respect.
## Translation
**The leader of all the Māyāvādī sannyāsīs present was named Prakāśānanda Sarasvatī, and after standing up he addressed Lord Caitanya Mahāprabhu as follows with great respect.**
## Purport
As Lord Śrī Caitanya Mahāprabhu showed respect to all the Māyāvādī *sannyāsīs,* similarly the leader of the Māyāvādī *sannyāsīs,* Prakāśānanda, also showed his respects to the Lord.