# Cc. Ādi 7.169 ## Text > śrī-caitanya, nityānanda, advaita,—tina jana > śrīvāsa-gadādhara-ādi yata bhakta-gaṇa ## Synonyms *śrī*-*caitanya,* *nityānanda,* *advaita*—Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu; *tina*—these three; *jana*—personalities; *śrīvāsa*-*gadādhara*—Śrīvāsa and Gadādhara; *ādi*—etc.; *yata*—all; *bhakta*-*gaṇa*—the devotees. ## Translation **While chanting the Pañca-tattva mahā-mantra, one must chant the names of Śrī Caitanya, Nityānanda, Advaita, Gadādhara and Śrīvāsa with their many devotees. This is the process.**