# Cc. Ādi 7.149
## Text
> sei haite sannyāsīra phiri gela mana
> 'kṛṣṇa' 'kṛṣṇa' nāma sadā karaye grahaṇa
## Synonyms
*sei* *haite*—from that time; *sannyāsīra*—all the Māyāvādī *sannyāsīs*; *phiri*—turn; *gela*—became; *mana*—mind; *kṛṣṇa* *kṛṣṇa*—the holy name of the Supreme Personality of Godhead, Kṛṣṇa; *nāma*—name; *sadā*—always; *karaye*—do; *grahaṇa*—accept.
## Translation
**From that moment when the Māyāvādī sannyāsīs heard the explanation of the Vedānta-sūtra from the Lord, their minds changed, and on the instruction of Caitanya Mahāprabhu, they too chanted "Kṛṣṇa! Kṛṣṇa!" always.**
## Purport
In this connection it may be mentioned that sometimes the *sahajiyā* class of devotees opine that Prakāśānanda Sarasvatī and Prabodhānanda Sarasvatī are the same man. Prabodhānanda Sarasvatī was a great Vaiṣṇava devotee of Lord Caitanya Mahāprabhu, but Prakāśānanda Sarasvatī, the head of the Māyāvādī *sannyāsīs* in Benares, was a different person. Prabodhānanda Sarasvatī belonged to the Rāmānuja-sampradāya, whereas Prakāśānanda Sarasvatī belonged to the Śaṅkarācārya-sampradāya. Prabodhānanda Sarasvatī wrote a number of books, among which are the *Caitanya-candrāmṛta, Rādhā-rasa-sudhā-nidhi, Saṅgīta-mādhava, Vṛndāvana-śataka* and *Navadvīpa-śataka.* While traveling in southern India, Caitanya Mahāprabhu met Prabodhānanda Sarasvatī, who had two brothers, Veṅkaṭa Bhaṭṭa and Tirumalaya Bhaṭṭa, who were Vaiṣṇavas of the Rāmānuja-sampradāya. Gopāla Bhaṭṭa Gosvāmī was the nephew of Prabodhānanda Sarasvatī. From historical records it is found that Śrī Caitanya Mahāprabhu traveled in South India in the year 1433 *śakābda* (A.D. 1511) during the Cāturmāsya period, and it was at that time that He met Prabodhānanda, who belonged to the Rāmānuja-sampradāya. How then could the same person meet Him as a member of the Śaṅkara-sampradāya in 1435 *śakābda,* two years later? It is to be concluded that the guess of the *sahijiyā-sampradāya* that Prabodhānanda Sarasvatī and Prakāśānanda Sarasvatī were the same man is a mistaken idea.