# Cc. Ādi 6.4
## Text
> mahā-viṣṇur jagat-kartā
> māyayā yaḥ sṛjaty adaḥ
> tasyāvatāra evāyam
> advaitācārya īśvaraḥ
## Synonyms
*mahā*-*viṣṇuḥ*—of the name Mahā-Viṣṇu, the resting place of the efficient cause; *jagat*-*kartā*—the creator of the cosmic world; *māyayā*—by the illusory energy; *yaḥ*—who; *sṛjati*—creates; *adaḥ*—that universe; *tasya*—His; *avatāraḥ*—incarnation; *eva*—certainly; *ayam*—this; *advaita*-*ācāryaḥ*—of the name Advaita Ācārya; *īśvaraḥ*—the Supreme Lord, the resting place of the material cause.
## Translation
**Lord Advaita Ācārya is the incarnation of Mahā-Viṣṇu, whose main function is to create the cosmic world through the actions of māyā.**