# Cc. Ādi 6.4 ## Text > mahā-viṣṇur jagat-kartā > māyayā yaḥ sṛjaty adaḥ > tasyāvatāra evāyam > advaitācārya īśvaraḥ ## Synonyms *mahā*-*viṣṇuḥ*—of the name Mahā-Viṣṇu, the resting place of the efficient cause; *jagat*-*kartā*—the creator of the cosmic world; *māyayā*—by the illusory energy; *yaḥ*—who; *sṛjati*—creates; *adaḥ*—that universe; *tasya*—His; *avatāraḥ*—incarnation; *eva*—certainly; *ayam*—this; *advaita*-*ācāryaḥ*—of the name Advaita Ācārya; *īśvaraḥ*—the Supreme Lord, the resting place of the material cause. ## Translation **Lord Advaita Ācārya is the incarnation of Mahā-Viṣṇu, whose main function is to create the cosmic world through the actions of māyā.**