# Cc. Ādi 6.37
> আচার্য গোসাঞি চৈতন্যের মুখ্য অঙ্গ ।
> আর এক অঙ্গ তাঁর প্রভু নিত্যানন্দ ॥৩৭॥
## Text
> ācārya gosāñi caitanyera mukhya aṅga
> āra eka aṅga tāṅra prabhu nityānanda
## Synonyms
*ācārya gosāñi*—Advaita Ācārya; *caitanyera*—of Lord Śrī Caitanya Mahāprabhu; *mukhya*—primary; *aṅga*—part; *āra*—another; *eka*—one; *aṅga*—part; *tāṅra*—of Lord Caitanya Mahāprabhu; *prabhu nityānanda*—Lord Nityānanda.
## Translation
**Śrī Advaita Ācārya is a principal limb of Lord Caitanya. Another limb of the Lord is Nityānanda Prabhu.**