# Cc. Ādi 6.2
> জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ ।
> জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥
## Text
> jaya jaya śrī-caitanya jaya nityānanda
> jayādvaita-candra jaya gaura-bhakta-vṛnda
## Synonyms
*jaya jaya*—all glories; *śrī-caitanya*—to Lord Śrī Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Lord Nityānanda; *jayaadvaita-candra*—all glories to Advaita Ācārya; *jaya gaura-bhakta-vṛnda*—all glories to the devotees of Śrī Caitanya Mahāprabhu.
## Translation
**All glories to Lord Śrī Caitanya Mahāprabhu. All glories to Lord Nityānanda. All glories to Advaita Ācārya. And all glories to all the devotees of Lord Śrī Caitanya Mahāprabhu.**