# Cc. Ādi 6.102 > ন তথা মে প্রিয়তম আত্মযোনির্ন শঙ্করঃ । > ন চ সঙ্কর্ষণো ন শ্রীর্নৈবাত্মা চ যথা ভবান্ ॥১০২॥ ## Text > na tathā me priya-tama > ātma-yonir na śaṅkaraḥ > na ca saṅkarṣaṇo na śrīr > naivātmā ca yathā bhavān ## Synonyms *na tathā*—not so much; *me*—My; *priya-tamaḥ*—dearmost; *ātma-yoniḥ*—Lord Brahmā; *na śaṅkaraḥ*—nor Śaṅkara (Lord Śiva); *naca*—nor; *saṅkarṣaṇaḥ*—Lord Saṅkarṣaṇa; *na*—nor; *śrīḥ*—the goddess of fortune; *na*—nor; *eva*—certainly; *ātmā*—My self; *ca*—and; *yathā*—as; *bhavān*—you. ## Translation **"O Uddhava! Neither Brahmā, nor Śaṅkara, nor Saṅkarṣaṇa, nor Lakṣmī, nor even My own self is as dear to Me as you."** ## Purport This text is from *Śrīmad-Bhāgavatam* (11.14.15).