# Cc. Ādi 6.102
> ন তথা মে প্রিয়তম আত্মযোনির্ন শঙ্করঃ ।
> ন চ সঙ্কর্ষণো ন শ্রীর্নৈবাত্মা চ যথা ভবান্ ॥১০২॥
## Text
> na tathā me priya-tama
> ātma-yonir na śaṅkaraḥ
> na ca saṅkarṣaṇo na śrīr
> naivātmā ca yathā bhavān
## Synonyms
*na tathā*—not so much; *me*—My; *priya-tamaḥ*—dearmost; *ātma-yoniḥ*—Lord Brahmā; *na śaṅkaraḥ*—nor Śaṅkara (Lord Śiva); *naca*—nor; *saṅkarṣaṇaḥ*—Lord Saṅkarṣaṇa; *na*—nor; *śrīḥ*—the goddess of fortune; *na*—nor; *eva*—certainly; *ātmā*—My self; *ca*—and; *yathā*—as; *bhavān*—you.
## Translation
**"O Uddhava! Neither Brahmā, nor Śaṅkara, nor Saṅkarṣaṇa, nor Lakṣmī, nor even My own self is as dear to Me as you."**
## Purport
This text is from *Śrīmad-Bhāgavatam* (11.14.15).