# Cc. Ādi 6.1 > বন্দে তং শ্রীমদদ্বৈতাচার্যমদ্ভুতচেষ্টিতম্ । > যস্য প্রসাদাদজ্ঞোঽপি তত্স্বরূপং নিরূপয়েৎ ॥১॥ ## Text > vande taṁ śrīmad-advaitā- > cāryam adbhuta-ceṣṭitam > yasya prasādād ajño 'pi > tat-svarūpaṁ nirūpayet ## Synonyms *vande*—I offer my respectful obeisances; *tam*—unto Him; *śrīmat*—with all opulences; *advaita-ācāryam*—Śrī Advaita Ācārya; *adbhuta-ceṣṭitam*—whose activities are wonderful; *yasya*—of whom; *prasādāt*—by the mercy; *ajñaḥ api*—even a foolish person; *tat-svarūpam*—His characteristics; *nirūpayet*—may describe. ## Translation **I offer my respectful obeisances to Śrī Advaita Ācārya, whose activities are all wonderful. By His mercy, even a foolish person can describe His characteristics.**