# Cc. Ādi 5.205 > জগাই মাধাই হৈতে মুঞি সে পাপিষ্ঠ । > পুরীষের কীট হৈতে মুঞি সে লঘিষ্ঠ ॥২০৫॥ ## Text > jagāi mādhāi haite muñi se pāpiṣṭha > purīṣera kīṭa haite muñi se laghiṣṭha ## Synonyms *jagāi mādhāi*—the two brothers Jagāi and Mādhāi; *haite*—than; *muñi*—I; *se*—that; *pāpiṣṭha*—more sinful; *purīṣera*—in stool; *kīṭa*—the worms; *haite*—than; *muñi*—I am; *se*—that; *laghiṣṭha*—lower. ## Translation **I am more sinful than Jagāi and Mādhāi and even lower than the worms in the stool.**