# Cc. Ādi 5.2 > জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ । > জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥ ## Text > jaya jaya śrī-caitanya jaya nityānanda > jayādvaita-candra jaya gaura-bhakta-vṛnda ## Synonyms *jaya jaya*—all glories; *śrī-caitanya*—to Śrī Caitanya Mahāprabhu; *jaya nityānanda*—all glories to Lord Nityānanda; *jaya advaita-candra*—all glories to Advaita Ācārya; *jaya gaura-bhakta-vṛnda*—all glories to the devotees of Lord Śrī Caitanya Mahāprabhu. ## Translation **All glories to Śrī Caitanya Mahāprabhu. All glories to Lord Nityānanda. All glories to Advaita Ācārya. And all glories to all the devotees of Lord Caitanya Mahāprabhu.**