# Cc. Ādi 5.129
> কেহো কহে, কৃষ্ণ সাক্ষাৎ নরনারায়ণ ।
> কেহো কহে, কৃষ্ণ হয় সাক্ষাৎ বামন ॥১২৯॥
## Text
> keho kahe, kṛṣṇa sākṣāt nara-nārāyaṇa
> keho kahe, kṛṣṇa haya sākṣāt vāmana
## Synonyms
*keho kahe*—someone says; *kṛṣṇa*—Lord Kṛṣṇa; *sākṣāt*—directly; *nara-nārāyaṇa*—Lord Nara-Nārāyaṇa; *keho kahe*—someone says; *kṛṣṇa haya*—Kṛṣṇa is; *sākṣāt vāmana*—Lord Vāmanadeva.
## Translation
**Some said that Kṛṣṇa was directly Lord Nara-Nārāyaṇa, and some called Him Lord Vāmanadeva incarnate.**