# Cc. Ādi 5.129 ## Text > keho kahe, kṛṣṇa sākṣāt nara-nārāyaṇa > keho kahe, kṛṣṇa haya sākṣāt vāmana ## Synonyms *keho* *kahe*—someone says; *kṛṣṇa*—Lord Kṛṣṇa; *sākṣāt*—directly; *nara*-*nārāyaṇa*—Lord Nara-Nārāyaṇa; *keho* *kahe*—someone says; *kṛṣṇa* *haya*—Kṛṣṇa is; *sākṣāt* *vāmana*—Lord Vāmanadeva. ## Translation **Some said that Kṛṣṇa was directly Lord Nara-Nārāyaṇa, and some called Him Lord Vāmanadeva incarnate.**