# Cc. Ādi 5.129
## Text
> keho kahe, kṛṣṇa sākṣāt nara-nārāyaṇa
> keho kahe, kṛṣṇa haya sākṣāt vāmana
## Synonyms
*keho* *kahe*—someone says; *kṛṣṇa*—Lord Kṛṣṇa; *sākṣāt*—directly; *nara*-*nārāyaṇa*—Lord Nara-Nārāyaṇa; *keho* *kahe*—someone says; *kṛṣṇa* *haya*—Kṛṣṇa is; *sākṣāt* *vāmana*—Lord Vāmanadeva.
## Translation
**Some said that Kṛṣṇa was directly Lord Nara-Nārāyaṇa, and some called Him Lord Vāmanadeva incarnate.**