# Cc. Ādi 4.70 ## Text > tayor apy ubhayor madhye > rādhikā sarvathādhikā > mahābhāva-svarūpeyaṁ > guṇair ativarīyasī ## Synonyms *tayoḥ*—of them; *api*—even; *ubhayoḥ*—of both (Candrāvalī and Rādhārāṇī); *madhye*—in the middle; *rādhikā*—Śrīmatī Rādhārāṇī; *sarvathā*—in every way; *adhikā*—greater; *mahā*-*bhāva*-*svarūpā*—the form of *mahābhāva*; *iyam*—this one; *guṇaiḥ*—with good qualities; *ativarīyasī*—the best of all. ## Translation **"Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities."** ## Purport This text is verse 2 of the *Ujjvala-nīlamaṇi* of Śrīla Rūpa Gosvāmī.