# Cc. Ādi 4.70
## Text
> tayor apy ubhayor madhye
> rādhikā sarvathādhikā
> mahābhāva-svarūpeyaṁ
> guṇair ativarīyasī
## Synonyms
*tayoḥ*—of them; *api*—even; *ubhayoḥ*—of both (Candrāvalī and Rādhārāṇī); *madhye*—in the middle; *rādhikā*—Śrīmatī Rādhārāṇī; *sarvathā*—in every way; *adhikā*—greater; *mahā*-*bhāva*-*svarūpā*—the form of *mahābhāva*; *iyam*—this one; *guṇaiḥ*—with good qualities; *ativarīyasī*—the best of all.
## Translation
**"Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities."**
## Purport
This text is verse 2 of the *Ujjvala-nīlamaṇi* of Śrīla Rūpa Gosvāmī.