# Cc. Ādi 4.262
> আমা হৈতে রাধা পায় যে জাতীয় সুখ ।
> তাহা আস্বাদিতে আমি সদাই উন্মুখ ॥২৬২॥
## Text
> āmā haite rādhā pāya ye jātīya sukha
> tāhā āsvādite āmi sadāi unmukha
## Synonyms
*āmā haite*—from Me; *rādhā*—Śrīmatī Rādhārāṇī; *pāya*—gets; *ye*—whatever; *jātīya*—types of; *sukha*—happiness; *tāhā*—that; *āsvādite*—to taste; *āmi*—I; *sadāi*—always; *unmukha*—very eager.
## Translation
**"I am always eager to taste the joy that Rādhārāṇī derives from Me.**