# Cc. Ādi 4.262 ## Text > āmā haite rādhā pāya ye jātīya sukha > tāhā āsvādite āmi sadāi unmukha ## Synonyms *āmā* *haite*—from Me; *rādhā*—Śrīmatī Rādhārāṇī; *pāya*—gets; *ye*—whatever; *jātīya*—types of; *sukha*—happiness; *tāhā*—that; *āsvādite*—to taste; *āmi*—I; *sadāi*—always; *unmukha*—very eager. ## Translation **"I am always eager to taste the joy that Rādhārāṇī derives from Me.**