# Cc. Ādi 4.258 ## Text > anyera saṅgame āmi yata sukha pāi > tāhā haite rādhā-sukha śata adhikāi ## Synonyms *anyera*—others; *saṅgame*—by meeting; *āmi*—I; *yata*—all; *sukha*—happiness; *pāi*—get; *tāhā* *haite*—than that; *rādhā*-*sukha*—happiness by association with Rādhārāṇī; *śata*—one hundred times; *adhikāi*—increased. ## Translation **"The happiness I feel when meeting Rādhārāṇī is a hundred times greater than the happiness I get from meeting others."**