# Cc. Ādi 4.258
## Text
> anyera saṅgame āmi yata sukha pāi
> tāhā haite rādhā-sukha śata adhikāi
## Synonyms
*anyera*—others; *saṅgame*—by meeting; *āmi*—I; *yata*—all; *sukha*—happiness; *pāi*—get; *tāhā* *haite*—than that; *rādhā*-*sukha*—happiness by association with Rādhārāṇī; *śata*—one hundred times; *adhikāi*—increased.
## Translation
**"The happiness I feel when meeting Rādhārāṇī is a hundred times greater than the happiness I get from meeting others."**