# Cc. Ādi 4.220 > সেই রাধার ভাব লঞা চৈতন্যাবতার । > যুগধর্ম নাম-প্রেম কৈল পরচার ॥২২০॥ ## Text > sei rādhāra bhāva lañā caitanyāvatāra > yuga-dharma nāma-prema kaila paracāra ## Synonyms *sei*—that; *rādhāra*—of Śrīmatī Rādhārāṇī; *bhāva*—the emotion; *lañā*—taking; *caitanya*—of Lord Caitanya; *avatāra*—the incarnation; *yuga-dharma*—the religion of the age; *nāma-prema*—the holy name and love of Godhead; *kaila*—did; *paracāra*—preaching. ## Translation **Lord Caitanya appeared with the sentiment of Rādhā. He preached the dharma of this age—the chanting of the holy name and pure love of God.**