# Cc. Ādi 4.218 > কৃষ্ণের বল্লভা রাধা কৃষ্ণ-প্রাণধন । > তাঁহা বিনু সুখহেতু নহে গোপীগণ ॥২১৮॥ ## Text > kṛṣṇera vallabhā rādhā kṛṣṇa-prāṇa-dhana > tāṅhā vinu sukha-hetu nahe gopī-gaṇa ## Synonyms *kṛṣṇera*—of Lord Kṛṣṇa; *vallabhā*—beloved; *rādhā*—Śrīmatī Rādhārāṇī; *kṛṣṇa-prāṇa-dhana*—the wealth of the life of Lord Kṛṣṇa; *tāṅhā*—Her; *vinu*—without; *sukha-hetu*—cause of happiness; *nahe*—are not; *gopī-gaṇa*—the *gopīs.* ## Translation **Rādhā is the beloved consort of Kṛṣṇa, and She is the wealth of His life. Without Her, the gopīs cannot give Him pleasure.**