# Cc. Ādi 4.216 > ত্রৈলোক্যে পৃথিবী ধন্যা যত্র বৃন্দাবনং পুরী । > তত্রাপি গোপিকাঃ পার্থ যত্র রাধাভিধা মম ॥২১৬॥ ## Text > trai-lokye pṛthivī dhanyā > yatra vṛndāvanaṁ purī > tatrāpi gopikāḥ pārtha > yatra rādhābhidhā mama ## Synonyms *trai-lokye*—in the three worlds; *pṛthivī*—the earth; *dhanyā*—fortunate; *yatra*—where; *vṛndāvanam*—Vṛndāvana; *purī*—the town; *tatra*—there; *api*—certainly; *gopikāḥ*—the *gopīs*; *pārtha*—O Arjuna; *yatra*—where; *rādhā*—Śrīmatī Rādhārāṇī; *abhidhā*—named; *mama*—My. ## Translation **"O Pārtha, in all the three planetary systems, this earth is especially fortunate, for on earth is the town of Vṛndāvana. And there the gopīs are especially glorious because among them is My Śrīmatī Rādhārāṇī."** ## Purport This verse, spoken by Lord Kṛṣṇa to Arjuna, is cited from the *Ādi Purāṇa.*