# Cc. Ādi 4.215 ## Text > yathā rādhā priyā viṣṇos > tasyāḥ kuṇḍaṁ priyaṁ tathā > sarva-gopīṣu saivaikā > viṣṇor atyanta-vallabhā ## Synonyms *yathā*—just as; *rādhā*—Śrīmatī Rādhārāṇī; *priyā*—very dear; *viṣṇoḥ*—to Lord Kṛṣṇa; *tasyāḥ*—Her; *kuṇḍam*—bathing place; *priyam*—very dear; *tathā*—so also; *sarva*-*gopīṣu*—among all the *gopīs*; *sā*—She; *eva*—certainly; *ekā*—alone; *viṣṇoḥ*—of Lord Kṛṣṇa; *atyanta*-*vallabhā*—most dear. ## Translation **"Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa."** ## Purport This verse is from the *Padma Purāṇa.*