# Cc. Ādi 4.211 > সহায়া গুরবঃ শিষ্যা ভুজিষ্যা বান্ধবাঃ স্ত্রিয়ঃ । > সত্যং বদামি তে পার্থ গোপ্যঃ কিং মে ভবন্তি ন ॥২১১॥ ## Text > sahāyā guravaḥ śiṣyā > bhujiṣyā bāndhavāḥ striyaḥ > satyaṁ vadāmi te pārtha > gopyaḥ kiṁ me bhavanti na ## Synonyms *sahāyāḥ*—helpers; *guravaḥ*—teachers; *śiṣyāḥ*—students; *bhujiṣyāḥ*—servants; *bāndhavāḥ*—friends; *striyaḥ*—wives; *satyam*—truthfully; *vadāmi*—I say; *te*—unto you; *pārtha*—O Arjuna; *gopyaḥ*—the *gopīs*; *kim*—what; *me*—for Me; *bhavanti*—are; *na*—not. ## Translation **"O Pārtha, I speak to you the truth. The gopīs are My helpers, teachers, disciples, servants, friends and consorts. I do not know what they are not to Me."** ## Purport This is a verse from the *Gopī-premāmṛta.*