# Cc. Ādi 4.206
> লক্ষণং ভক্তিযোগস্য নির্গুণস্য হ্যুদাহৃতম্ ।
> অহৈতুক্যব্যবহিতা যা ভক্তিঃ পুরুষোত্তমে ॥২০৬॥
## Text
> lakṣaṇaṁ bhakti-yogasya
> nirguṇasya hy udāhṛtam
> ahaituky avyavahitā
> yā bhaktiḥ puruṣottame
## Synonyms
*lakṣaṇam*—the symptom; *bhakti-yogasya*—of devotional service; *nirguṇasya*—beyond the three modes of nature; *hi*—certainly; *udāhṛtam*—is cited; *ahaitukī*—causeless; *avyavahitā*—uninterrupted; *yā*—which; *bhaktiḥ*—devotional service; *puruṣottame*—to the Supreme Personality of Godhead.
## Translation
**"These are the characteristics of transcendental loving service to Puruṣottama, the Supreme Personality of Godhead: it is causeless, and it cannot be obstructed in any way.**