# Cc. Ādi 4.140
> যদ্যপি নির্মল রাধার সৎপ্রেমদর্পণ ।
> তথাপি স্বচ্ছতা তার বাঢ়ে ক্ষণে ক্ষণ ॥১৪০॥
## Text
> yadyapi nirmala rādhāra sat-prema-darpaṇa
> tathāpi svacchatā tāra bāḍhe kṣaṇe kṣaṇa
## Synonyms
*yadyapi*—although; *nirmala*—pure; *rādhāra*—of Śrīmatī Rādhārāṇī; *sat-prema*—of real love; *darpaṇa*—the mirror; *tathāpi*—still; *svacchatā*—transparency; *tāra*—of that; *bāḍhe*—increases; *kṣaṇe kṣaṇa*—every moment.
## Translation
**"Although Rādhā's love is pure like a mirror, its purity increases at every moment.**