# Cc. Ādi 4.118 > হরিরেষ ন চেদবাতরিস্যন্মথুরায়াং মধুরাক্ষি রাধিকা চ । > অভবিষ্যদিয়ং বৃথা বিসৃষ্টি-র্মকরাঙ্কস্তু বিশেষতস্তদাত্র > এই মত পূর্বে কৃষ্ণ রসের সদন । > যদ্যপি করিল রস-নির্যাস-চর্বণ > তথাপি নহিল তিন বাঞ্ছিত পূরণ । > তাহা আস্বাদিতে যদি করিল যতন ॥১১৮॥ ## Text > harir eṣa na ced avātariṣyan > mathurāyāṁ madhurākṣi rādhikā ca > abhaviṣyad iyaṁ vṛthā visṛṣṭir > makarāṅkas tu viśeṣatas tadātra ## Synonyms *hariḥ*—Lord Kṛṣṇa; *eṣaḥ*—this; *na*—not; *cet*—if; *avātariṣyat*—would have descended; *mathurāyām*—in Mathurā; *madhura-akṣi*—O lovely-eyed one (Paurṇamāsī); *rādhikā*—Śrīmatī Rādhikā; *ca*—and; *abhaviṣyat*—would have been; *iyam*—this; *vṛthā*—useless; *visṛṣṭiḥ*—the whole creation; *makara-aṅkaḥ*—the demigod of love, Cupid; *tu*—then; *viśeṣataḥ*—above all; *tadā*—then; *atra*—in this. ## Translation **"O Paurṇamāsī, if Lord Hari had not descended in Mathurā with Śrīmatī Rādhārāṇī, this entire creation-and especially Cupid, the demigod of love-would have been useless."** ## Purport This verse is spoken by Śrī Vṛndā-devī in the *Vidagdha-mādhava* (7.3) of Śrīla Rūpa Gosvāmī.