# Cc. Ādi 4.118
> হরিরেষ ন চেদবাতরিস্যন্মথুরায়াং মধুরাক্ষি রাধিকা চ ।
> অভবিষ্যদিয়ং বৃথা বিসৃষ্টি-র্মকরাঙ্কস্তু বিশেষতস্তদাত্র
> এই মত পূর্বে কৃষ্ণ রসের সদন ।
> যদ্যপি করিল রস-নির্যাস-চর্বণ
> তথাপি নহিল তিন বাঞ্ছিত পূরণ ।
> তাহা আস্বাদিতে যদি করিল যতন ॥১১৮॥
## Text
> harir eṣa na ced avātariṣyan
> mathurāyāṁ madhurākṣi rādhikā ca
> abhaviṣyad iyaṁ vṛthā visṛṣṭir
> makarāṅkas tu viśeṣatas tadātra
## Synonyms
*hariḥ*—Lord Kṛṣṇa; *eṣaḥ*—this; *na*—not; *cet*—if; *avātariṣyat*—would have descended; *mathurāyām*—in Mathurā; *madhura-akṣi*—O lovely-eyed one (Paurṇamāsī); *rādhikā*—Śrīmatī Rādhikā; *ca*—and; *abhaviṣyat*—would have been; *iyam*—this; *vṛthā*—useless; *visṛṣṭiḥ*—the whole creation; *makara-aṅkaḥ*—the demigod of love, Cupid; *tu*—then; *viśeṣataḥ*—above all; *tadā*—then; *atra*—in this.
## Translation
**"O Paurṇamāsī, if Lord Hari had not descended in Mathurā with Śrīmatī Rādhārāṇī, this entire creation-and especially Cupid, the demigod of love-would have been useless."**
## Purport
This verse is spoken by Śrī Vṛndā-devī in the *Vidagdha-mādhava* (7.3) of Śrīla Rūpa Gosvāmī.