# Cc. Ādi 3.84 > ভাগবত, ভারতশাস্ত্র, আগম, পুরাণ । > চৈতন্য-কৃষ্ণ-অবতারে প্রকট প্রমাণ ॥৮৪॥ ## Text > bhāgavata, bhārata-śāstra, āgama, purāṇa > caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa ## Synonyms *bhāgavata*—*Śrīmad-Bhāgavatam*; *bhārata-śāstra*—*Mahābhārata*; *āgama*—works of Vedic literature; *purāṇa*—the *Purāṇas*; *caitanya*—as Lord Caitanya Mahāprabhu; *kṛṣṇa*—of Lord Kṛṣṇa; *avatāre*—in the incarnation; *prakaṭa*—displayed; *pramāṇa*—evidence. ## Translation **Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other works of Vedic literature all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.**