# Cc. Ādi 3.84
> ভাগবত, ভারতশাস্ত্র, আগম, পুরাণ ।
> চৈতন্য-কৃষ্ণ-অবতারে প্রকট প্রমাণ ॥৮৪॥
## Text
> bhāgavata, bhārata-śāstra, āgama, purāṇa
> caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa
## Synonyms
*bhāgavata*—*Śrīmad-Bhāgavatam*; *bhārata-śāstra*—*Mahābhārata*; *āgama*—works of Vedic literature; *purāṇa*—the *Purāṇas*; *caitanya*—as Lord Caitanya Mahāprabhu; *kṛṣṇa*—of Lord Kṛṣṇa; *avatāre*—in the incarnation; *prakaṭa*—displayed; *pramāṇa*—evidence.
## Translation
**Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other works of Vedic literature all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.**