# Cc. Ādi 3.82 > উপপুরাণেহ শুনি শ্রীকৃষ্ণবচন । > কৃপা করি ব্যাস প্রতি করিয়াছেন কথন ॥৮২॥ ## Text > upa-purāṇeha śuni śrī-kṛṣṇa-vacana > kṛpā kari vyāsa prati kariyāchena kathana ## Synonyms *upa-purāṇeha*—in the *Upapurāṇas*; *śuni*—we hear; *śrī-kṛṣṇa-vacana*—the words of Lord Kṛṣṇa; *kṛpā kari*—having mercy; *vyāsa prati*—toward Vyāsadeva; *kariyāchena*—He did; *kathana*—speaking. ## Translation **In the Upapurāṇas we hear Śrī Kṛṣṇa showing His mercy to Vyāsadeva by speaking to him as follows.**