# Cc. Ādi 3.72
> অদ্বৈত, নিত্যানন্দ — চৈতন্যের দুই অঙ্গ ।
> অঙ্গের অবয়বগণ কহিয়ে উপাঙ্গ ॥৭২॥
## Text
> advaita, nityānanda—caitanyera dui aṅga
> aṅgera avayava-gaṇa kahiye upāṅga
## Synonyms
*advaita*—Advaita Ācārya; *nityānanda*—Lord Nityānanda; *caitanyera*—of Lord Caitanya Mahāprabhu; *dui*—two; *aṅga*—limbs; *aṅgera*—of the limbs; *avayava-gaṇa*—the constituent parts; *kahiye*—I say; *upāṅga*—parts.
## Translation
**Śrī Advaita Prabhu and Śrī Nityānanda Prabhu are both plenary portions of Lord Caitanya. Thus They are the limbs [aṅgas] of His body. The parts of these two limbs are called the upāṅgas.**