# Cc. Ādi 2.88
> যাঁর ভগবত্তা হৈতে অন্যের ভগবত্তা ।
> ‘স্বয়ং-ভগবান্’-শব্দের তাহাতেই সত্তা ॥৮৮॥
## Text
> yāṅra bhagavattā haite anyera bhagavattā
> 'svayaṁ-bhagavān'-śabdera tāhātei sattā
## Synonyms
*yāṅra*—of whom; *bhagavattā*—the quality of being the Supreme Personality of Godhead; *haite*—from; *anyera*—of others; *bhagavattā*—the quality of being the Supreme Personality of Godhead; *svayam-bhagavān-śabdera*—of the word *svayaṁ-bhagavān*; *tāhātei*—in that; *sattā*—the presence.
## Translation
**"Only the Personality of Godhead, the source of all other Divinities, is eligible to be designated svayaṁ bhagavān, or the primeval Lord.**