# Cc. Ādi 2.88 > যাঁর ভগবত্তা হৈতে অন্যের ভগবত্তা । > ‘স্বয়ং-ভগবান্’-শব্দের তাহাতেই সত্তা ॥৮৮॥ ## Text > yāṅra bhagavattā haite anyera bhagavattā > 'svayaṁ-bhagavān'-śabdera tāhātei sattā ## Synonyms *yāṅra*—of whom; *bhagavattā*—the quality of being the Supreme Personality of Godhead; *haite*—from; *anyera*—of others; *bhagavattā*—the quality of being the Supreme Personality of Godhead; *svayam-bhagavān-śabdera*—of the word *svayaṁ-bhagavān*; *tāhātei*—in that; *sattā*—the presence. ## Translation **"Only the Personality of Godhead, the source of all other Divinities, is eligible to be designated svayaṁ bhagavān, or the primeval Lord.**