# Cc. Ādi 2.83
> কৃষ্ণের স্বয়ং-ভগবত্তা — ইহা হৈল সাধ্য ।
> স্বয়ং-ভগবানের কৃষ্ণত্ব হৈল বাধ্য ॥৮৩॥
## Text
> kṛṣṇera svayaṁ-bhagavattā—ihā haila sādhya
> svayaṁ-bhagavānera kṛṣṇatva haila bādhya
## Synonyms
*kṛṣṇera*—of Lord Kṛṣṇa; *svayam-bhagavattā*—the quality of being Himself the Supreme Personality of Godhead; *ihā*—this; *haila*—was; *sādhya*—to be established; *svayam-bhagavānera*—of the Supreme Personality of Godhead; *kṛṣṇatva*—the quality of being Lord Kṛṣṇa; *haila*—was; *bādhya*—obligatory.
## Translation
**"This establishes that Śrī Kṛṣṇa is the original Personality of Godhead. The original Personality of Godhead is therefore necessarily Kṛṣṇa.**