# Cc. Ādi 2.83 > কৃষ্ণের স্বয়ং-ভগবত্তা — ইহা হৈল সাধ্য । > স্বয়ং-ভগবানের কৃষ্ণত্ব হৈল বাধ্য ॥৮৩॥ ## Text > kṛṣṇera svayaṁ-bhagavattā—ihā haila sādhya > svayaṁ-bhagavānera kṛṣṇatva haila bādhya ## Synonyms *kṛṣṇera*—of Lord Kṛṣṇa; *svayam-bhagavattā*—the quality of being Himself the Supreme Personality of Godhead; *ihā*—this; *haila*—was; *sādhya*—to be established; *svayam-bhagavānera*—of the Supreme Personality of Godhead; *kṛṣṇatva*—the quality of being Lord Kṛṣṇa; *haila*—was; *bādhya*—obligatory. ## Translation **"This establishes that Śrī Kṛṣṇa is the original Personality of Godhead. The original Personality of Godhead is therefore necessarily Kṛṣṇa.**