# Cc. Ādi 2.3 > জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ । > জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥৩॥ ## Text > jaya jaya śrī-caitanya jaya nityānanda > jayādvaita-candra jaya gaura-bhakta-vṛnda ## Synonyms *jayajaya*—all glory; *śrī-caitanya*—to Lord Caitanya; *jaya*—all glory; *nityānanda*—to Lord Nityānanda; *jaya*—all glory; *advaita-candra*—to Advaita Ācārya; *jaya*—all glory; *gaura-bhakta-vṛnda*—to the devotees of Lord Gaurāṅga. ## Translation **All glories to Lord Śrī Caitanya Mahāprabhu and Lord Śrī Nityānanda. All glories to Advaitacandra, and all glories to the devotees of Lord Gaurāṅga.**