# Cc. Ādi 2.120
> চৈতন্য-গোসাঞির এই তত্ত্ব-নিরূপণ ।
> স্বয়ং-ভগবান্ কৃষ্ণ ব্রজেন্দ্রনন্দন ॥১২০॥
## Text
> caitanya-gosāñira ei tattva-nirūpaṇa
> svayaṁ-bhagavān kṛṣṇa vrajendra-nandana
## Synonyms
*caitanya-gosāñira*—of Lord Caitanya Mahāprabhu; *ei*—this; *tattva*—of the truth; *nirūpaṇa*—settling; *svayam-bhagavān*—Himself the Supreme Personality of Godhead; *kṛṣṇa*—Lord Kṛṣṇa; *vrajendra-nandana*—the son of the King of Vraja.
## Translation
**The conclusion is that Lord Caitanya is the Supreme Personality of Godhead, Kṛṣṇa, the son of the King of Vraja.**