# Cc. Ādi 2.106
> স্বয়ং ভগবান্ কৃষ্ণ, কৃষ্ণ সর্বাশ্রয় ।
> পরম ঈশ্বর কৃষ্ণ সর্বশাস্ত্রে কয় ॥১০৬॥
## Text
> svayaṁ bhagavān kṛṣṇa, kṛṣṇa sarvāśraya
> parama īśvara kṛṣṇa sarva-śāstre kaya
## Synonyms
*svayam*—Himself; *bhagavān*—the Supreme Personality of Godhead; *kṛṣṇa*—Lord Kṛṣṇa; *kṛṣṇa*—Lord Kṛṣṇa; *sarva-āśraya*—the shelter of all; *parama*—Supreme; *īśvara*—Lord; *kṛṣṇa*—Lord Kṛṣṇa; *sarva-śāstre*—all scriptures; *kaya*—say.
## Translation
**"Thus the Personality of Godhead Śrī Kṛṣṇa is the original primeval Lord, the source of all other expansions. All the revealed scriptures accept Śrī Kṛṣṇa as the Supreme Lord.**