# Cc. Ādi 17.333
> শ্রীকৃষ্ণচৈতন্য, অদ্বৈত, নিত্যানন্দ ।
> শ্রীবাস-গদাধরাদি যত ভক্তবৃন্দ ॥৩৩৩॥
## Text
> śrī-kṛṣṇa-caitanya, advaita, nityānanda
> śrīvāsa-gadādharādi yata bhakta-vṛnda
## Synonyms
*śrī-kṛṣṇa-caitanya*—Lord Śrī Caitanya Mahāprabhu; *advaita*—Advaita Ācārya Prabhu; *nityānanda*—Nityānanda Prabhu; *śrīvāsa*—Śrīvāsa Ṭhākura; *gadādhara-ādi*—and others like Gadādhara; *yata*—all; *bhakta-vṛnda*—all devotees.
## Translation
**[Herein the author again describes the Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.**