# Cc. Ādi 17.333
## Text
> śrī-kṛṣṇa-caitanya, advaita, nityānanda
> śrīvāsa-gadādharādi yata bhakta-vṛnda
## Synonyms
*śrī*-*kṛṣṇa*-*caitanya*—Lord Śrī Caitanya Mahāprabhu; *advaita*—Advaita Ācārya Prabhu; *nityānanda*—Nityānanda Prabhu; *śrīvāsa*—Śrīvāsa Ṭhākura; *gadādhara*-*ādi*—and others like Gadādhara; *yata*—all; *bhakta*-*vṛnda*—all devotees.
## Translation
**[Herein the author again describes the Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.**