# Cc. Ādi 17.325
> ত্রয়োদশে মহাপ্রভুর ‘জন্ম-বিবরণ’ ।
> কৃষ্ণনাম-সহ যৈছে প্রভুর জনম ॥৩২৫॥
## Text
> trayodaśe mahāprabhura 'janma-vivaraṇa'
> kṛṣṇa-nāma-saha yaiche prabhura janama
## Synonyms
*trayodaśe*—in the Thirteenth Chapter; *mahāprabhura*—of Lord Śrī Caitanya Mahāprabhu; *janma*—of the birth; *vivaraṇa*—the description; *kṛṣṇa-nāma-saha*—along with the holy name of Lord Kṛṣṇa; *yaiche*—in what way; *prabhura*—of the Lord; *janama*—the birth.
## Translation
**The Thirteenth Chapter describes the birth of Śrī Caitanya Mahāprabhu, which took place with the chanting of the holy name of Kṛṣṇa.**