# Cc. Ādi 17.325 > ত্রয়োদশে মহাপ্রভুর ‘জন্ম-বিবরণ’ । > কৃষ্ণনাম-সহ যৈছে প্রভুর জনম ॥৩২৫॥ ## Text > trayodaśe mahāprabhura 'janma-vivaraṇa' > kṛṣṇa-nāma-saha yaiche prabhura janama ## Synonyms *trayodaśe*—in the Thirteenth Chapter; *mahāprabhura*—of Lord Śrī Caitanya Mahāprabhu; *janma*—of the birth; *vivaraṇa*—the description; *kṛṣṇa-nāma-saha*—along with the holy name of Lord Kṛṣṇa; *yaiche*—in what way; *prabhura*—of the Lord; *janama*—the birth. ## Translation **The Thirteenth Chapter describes the birth of Śrī Caitanya Mahāprabhu, which took place with the chanting of the holy name of Kṛṣṇa.**