# Cc. Ādi 17.324
> একাদশে ‘নিত্যানন্দশাখা-বিবরণ’ ।
> দ্বাদশে ‘অদ্বৈতস্কন্ধ শাখার বর্ণন’ ॥৩২৪॥
## Text
> ekādaśe 'nityānanda-śākhā-vivaraṇa'
> dvādaśe 'advaita-skandha śākhāra varṇana'
## Synonyms
*ekādaśe*—in the Eleventh Chapter; *nityānanda-śākhā*—of the branches of Śrī Nityānanda Prabhu; *vivaraṇa*—description; *dvādaśe*—in the Twelfth Chapter; *advaita-skandha*—the trunk known as Advaita Prabhu; *śākhāra*—of the branch; *varṇana*—description.
## Translation
**The Eleventh Chapter describes the branch called Śrī Nityānanda Prabhu. The Twelfth Chapter describes the branch called Śrī Advaita Prabhu.**