# Cc. Ādi 17.318 > পঞ্চমে ‘শ্রীনিত্যানন্দ’-তত্ত্ব নিরূপণ । > নিত্যানন্দ হৈলা রাম রোহিণীনন্দন ॥৩১৮॥ ## Text > pañcame 'śrī-nityānanda'-tattva nirūpaṇa > nityānanda hailā rāma rohiṇī-nandana ## Synonyms *pañcame*—in the Fifth Chapter; *śrī-nityānanda*—of Lord Nityānanda Prabhu; *tattva*—the truth; *nirūpaṇa*—description; *nityānanda*—Lord Nityānanda Prabhu; *hailā*—was; *rāma*—Balarāma; *rohiṇī-nandana*—the son of Rohiṇī. ## Translation **The Fifth Chapter describes the truth of Lord Nityānanda Prabhu, who is none other than Balarāma, the son of Rohiṇī.**