# Cc. Ādi 17.314
> দ্বিতীয় পরিচ্ছেদে ‘চৈতন্যতত্ত্ব-নিরূপণ’ ।
> স্বয়ং ভগবান্ যেই ব্রজেন্দ্র নন্দন ॥৩১৪॥
## Text
> dvitīya paricchede 'caitanya-tattva-nirūpaṇa'
> svayaṁ bhagavān yei vrajendra-nandana
## Synonyms
*dvitīya paricchede*—in the Second Chapter; *caitanya-tattva-nirūpaṇa*—description of the truth of Śrī Caitanya Mahāprabhu; *svayam*—personally; *bhagavān*—the Supreme Personality of Godhead; *yei*—who; *vrajendra-nandana*—the son of Nanda Mahārāja.
## Translation
**The Second Chapter explains the truth of Śrī Caitanya Mahāprabhu. He is the Supreme Personality of Godhead, Lord Kṛṣṇa, the son of Mahārāja Nanda.**