# Cc. Ādi 17.292
## Text
> rādhāra viśuddha-bhāvera acintya prabhāva
> ye kṛṣṇere karāilā dvi-bhuja-svabhāva
## Synonyms
*rādhāra*—of Śrīmatī Rādhārāṇī; *viśuddha*—purified; *bhāvera*—of the ecstasy; *acintya*—inconceivable; *prabhāva*—influence; *ye*—which; *kṛṣṇere*—unto Lord Kṛṣṇa; *karāilā*—forced; *dvi*-*bhuja*—two-armed; *svabhāva*—original form.
## Translation
**The influence of Rādhārāṇī's pure ecstasy is so inconceivably great that it forced Kṛṣṇa to come to His original two-armed form.**