# Cc. Ādi 17.277 > গোপী-ভাব যাতে প্রভু ধরিয়াছে একান্ত । > ব্রজেন্দ্রনন্দনে মানে আপনার কান্ত ॥২৭৭॥ ## Text > gopī-bhāva yāte prabhu dhariyāche ekānta > vrajendra-nandane māne āpanāra kānta ## Synonyms *gopī-bhāva*—the mood of the *gopīs*; *yāte*—in which; *prabhu*—the Lord; *dhariyāche*—accepted; *ekānta*—positively; *vrajendra-nandane*—Lord Kṛṣṇa; *māne*—they accept; *āpanāra*—own; *kānta*—lover. ## Translation **Lord Caitanya Mahāprabhu accepted the mood of the gopīs, who accept Vrajendranandana, Śrī Kṛṣṇa, as their lover.**