# Cc. Ādi 17.122
> ‘হরয়ে নমঃ, কৃষ্ণ যাদবায় নমঃ ।
> গোপাল গোবিন্দ রাম শ্রীমধুসূদন ॥১২২॥
## Text
> 'haraye namaḥ, kṛṣṇa yādavāya namaḥ
> gopāla govinda rāma śrī-madhusūdana'
## Synonyms
*haraye namaḥ*—I offer my respectful obeisances to Lord Hari; *kṛṣṇa*—O Kṛṣṇa; *yādavāya*—unto the descendant of the Yadu dynasty; *namaḥ*—all obeisances; *gopāla*—of the name Gopāla; *govinda*—of the name Govinda; *rāma*—of the name Rāma; *śrī-madhusūdana*—of the name Śrī Madhusūdana.
## Translation
**[All the devotees sang this popular song along with the Hare Kṛṣṇa mahā-mantra.] "Haraye namaḥ, kṛṣṇa yādavāya namaḥ gopāla govinda rāma śrī-madhusūdana."**