# Cc. Ādi 14.2 > জয় জয় শ্রীচৈতন্য, জয় নিত্যানন্দ । > জয়াদ্বৈতচন্দ্র, জয় গৌরভক্তবৃন্দ ॥২॥ ## Text > jaya jaya śrī-caitanya, jaya nityānanda > jayādvaitacandra, jaya gaura-bhakta-vṛnda ## Synonyms *jayajaya*—all glories; *śrī-caitanya*—to Lord Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Nityānanda Prabhu; *jayaadvaita-candra*—all glories to Advaita Ācārya; *jaya*—all glories; *gaura-bhakta-vṛnda*—to all the devotees of the Lord. ## Translation **All glories to Lord Caitanya Mahāprabhu, Nityānanda Prabhu, Advaita Prabhu and all the devotees of Lord Caitanya!**