# Cc. Ādi 13.63
## Text
> prabhura āvirbhāva-pūrve yata vaiṣṇava-gaṇa
> advaita-ācāryera sthāne karena gamana
## Synonyms
*prabhura*—of the Lord; *āvirbhāva*—appearance; *pūrve*—before; *yata*—all; *vaiṣṇava*-*gaṇa*—devotees; *advaita*-*ācāryera*—of Advaita Ācārya; *sthāne*—place; *karena*—do; *gamana*—go.
## Translation
**Before the appearance of Lord Caitanya Mahāprabhu, all the devotees of Navadvīpa used to gather in the house of Advaita Ācārya.**