# Cc. Ādi 13.19
> সর্বসদ্গুণপূর্ণাং তাং বন্দে ফাল্গুনপূর্ণিমাম্ ।
> যস্যাং শ্রীকৃষ্ণচৈতন্যোঽবতীর্ণঃ কৃষ্ণনামভিঃ ॥১৯॥
## Text
> sarva-sad-guṇa-pūrṇāṁ tāṁ
> vande phālguna-pūrṇimām
> yasyāṁ śrī-kṛṣṇa-caitanyo
> 'vatīrṇaḥ kṛṣṇa-nāmabhiḥ
## Synonyms
*sarva*—all; *sat*—auspicious; *guṇa*—qualities; *pūrṇām*—filled with; *tām*—that; *vande*—I offer obeisances; *phālguna*—of the month of Phālguna; *pūrṇimām*—the full-moon evening; *yasyām*—in which; *śrī-kṛṣṇa-caitanyaḥ*—Lord Śrī Caitanya Mahāprabhu; *avatīrṇaḥ*—advented; *kṛṣṇa*—Lord Kṛṣṇa's; *nāmabhiḥ*—with the chanting of the holy names.
## Translation
**I offer my respectful obeisances unto the full-moon evening in the month of Phālguna, an auspicious time full of auspicious symptoms, when Lord Śrī Caitanya Mahāprabhu advented Himself with the chanting of the holy name, Hare Kṛṣṇa.**