# Cc. Ādi 13.19 > সর্বসদ্‌গুণপূর্ণাং তাং বন্দে ফাল্গুনপূর্ণিমাম্ । > যস্যাং শ্রীকৃষ্ণচৈতন্যোঽবতীর্ণঃ কৃষ্ণনামভিঃ ॥১৯॥ ## Text > sarva-sad-guṇa-pūrṇāṁ tāṁ > vande phālguna-pūrṇimām > yasyāṁ śrī-kṛṣṇa-caitanyo > 'vatīrṇaḥ kṛṣṇa-nāmabhiḥ ## Synonyms *sarva*—all; *sat*—auspicious; *guṇa*—qualities; *pūrṇām*—filled with; *tām*—that; *vande*—I offer obeisances; *phālguna*—of the month of Phālguna; *pūrṇimām*—the full-moon evening; *yasyām*—in which; *śrī-kṛṣṇa-caitanyaḥ*—Lord Śrī Caitanya Mahāprabhu; *avatīrṇaḥ*—advented; *kṛṣṇa*—Lord Kṛṣṇa's; *nāmabhiḥ*—with the chanting of the holy names. ## Translation **I offer my respectful obeisances unto the full-moon evening in the month of Phālguna, an auspicious time full of auspicious symptoms, when Lord Śrī Caitanya Mahāprabhu advented Himself with the chanting of the holy name, Hare Kṛṣṇa.**